वांछित मन्त्र चुनें
आर्चिक को चुनें

पा꣣वमानीः꣢ स्व꣣स्त्य꣡य꣢नीः सु꣣दु꣢घा꣣ हि꣡ घृ꣢त꣣श्चु꣡तः꣢ । ऋ꣡षि꣢भिः꣣ सं꣡भृ꣢तो꣣ र꣡सो꣢ ब्राह्म꣣णे꣢ष्व꣣मृ꣡त꣢ꣳ हि꣣त꣢म् ॥१३००

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

पावमानीः स्वस्त्ययनीः सुदुघा हि घृतश्चुतः । ऋषिभिः संभृतो रसो ब्राह्मणेष्वमृतꣳ हितम् ॥१३००

मन्त्र उच्चारण
पद पाठ

पा꣣वमानीः꣢ । स्व꣣स्त्य꣡य꣢नीः । स्व꣣स्ति । अ꣡यनीः꣢꣯ । सु꣣दु꣡घाः꣢ । सु꣣ । दु꣡घाः꣢꣯ । हि । घृ꣣तश्चु꣡तः꣢ । घृ꣣त । श्चु꣡तः꣢꣯ । ऋ꣡षि꣢꣯भिः । स꣡म्भृ꣢꣯तः । सम् । भृ꣣तः । र꣡सः꣢꣯ । ब्रा꣣ह्मणे꣡षु꣢ । अ꣣मृ꣡त꣢म् । अ꣣ । मृ꣡त꣢꣯म् । हि꣣त꣢म् ॥१३००॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1300 | (कौथोम) 5 » 2 » 8 » 3 | (रानायाणीय) 10 » 7 » 1 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर वेद के अध्ययन का ही फल वर्णित है।

पदार्थान्वयभाषाः -

(पावमानीः) पवमान देवतावाली ऋचाएँ (हि) निश्चय ही (स्वस्त्ययनीः) कल्याण प्राप्त करानेवाली, (सुदुघाः) मधुर दूध देनेवाली और (घृतश्चुतः) घी चुआनेवाली होती हैं। इनके अध्ययन से (ऋषिभिः) वेदरहस्यवेत्ता ऋषिजन (रसः) आनन्द-रस को (संभृतः) आस्वादन करते हैं और (ब्राह्मणेषु) वेदपाठी ब्राह्मणों को (अमृतम्) दुःखमोक्षरूप अमृतत्व (हितम्) प्राप्त होता है ॥३॥ यहाँ ‘सुदुघाः’ और ‘घृतश्चुतः’ इन शब्दों के अर्थ से पावमानी ऋचाएँ दुधारू गायें हैं, यह व्यङ्ग्यार्थ निकलता है ॥३॥

भावार्थभाषाः -

वेदों के अध्ययन से कर्मयोगी होकर लोग सब लौकिक और आध्यात्मिक सम्पदा प्राप्त कर लेते हैं ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि वेदाध्ययनस्यैव फलमाह।

पदार्थान्वयभाषाः -

(पावमानीः) पावमान्यः पवमानदेवताका ऋचः (हि) निश्चयेन (स्वस्त्ययनीः) कल्याणप्रापिकाः, (सुदुघाः) मधुरदुग्धप्रदाः, (घृतश्चुतः) घृतस्राविण्यश्च भवन्ति। आसामध्ययनेन (ऋषिभिः) वेदरहस्यविद्भिः (रसः) आनन्दरसः (संभृतः) आस्वादितो भवति, (ब्राह्मणेषु) वेदपाठिषु विप्रेषु च (अमृतम्) दुःखमोक्षरूपम् अमृतत्वम् (हितम्) निहितं जायते ॥३॥ अत्र ‘सुदुघाः’, ‘घृतश्चुतः’ इत्यनेन पावमानीनामृचां धेनुत्वं व्यज्यते ॥३॥

भावार्थभाषाः -

वेदाध्ययनेन कर्मयोगिनो भूत्वा जनाः सर्वामपि लौकिकीमाध्यात्मिकीं च सम्पदं लभन्ते ॥३॥